माँ सरस्वती अष्टोत्तर-शतनाम-नामावली (Sarasvati Ashtottara Shatnam Namavali)

॥ श्रीसरस्वती अष्टोत्तरनामावली ॥



ॐ सरस्वत्यै नमः ।

ॐ महाभद्रायै नमः ।

ॐ महामायायै नमः ।

ॐ वरप्रदायै नमः ।

ॐ श्रीप्रदायै नमः ।

ॐ पद्मनिलयायै नमः ।

ॐ पद्माक्ष्यै नमः ।

ॐ पद्मवक्त्रायै नमः ।

ॐ शिवानुजायै नमः ।

ॐ पुस्तकभृते नमः॥ १० ॥



ॐ ज्ञानमुद्रायै नमः ।

ॐ रमायै नमः ।

ॐ परायै नमः ।

ॐ कामरूपायै नमः ।

ॐ महाविद्यायै नमः ।

ॐ महापातक नाशिन्यै नमः ।

ॐ महाश्रयायै नमः ।

ॐ मालिन्यै नमः ।

ॐ महाभोगायै नमः ।

ॐ महाभुजायै नमः॥ २० ॥



ॐ महाभागायै नमः ।

ॐ महोत्साहायै नमः ।

ॐ दिव्याङ्गायै नमः ।

ॐ सुरवन्दितायै नमः ।

ॐ महाकाल्यै नमः ।

ॐ महापाशायै नमः ।

ॐ महाकारायै नमः ।

ॐ महांकुशायै नमः ।

ॐ पीतायै नमः ।

ॐ विमलायै नमः॥ ३० ॥



ॐ विश्वायै नमः ।

ॐ विद्युन्मालायै नमः ।

ॐ वैष्णव्यै नमः ।

ॐ चन्द्रिकायै नमः ।

ॐ चन्द्रवदनायै नमः ।

ॐ चन्द्रलेखाविभूषितायै नमः ।

ॐ सावित्र्यै नमः ।

ॐ सुरसायै नमः ।

ॐ देव्यै नमः ।

ॐ दिव्यालंकारभूषितायै नमः॥ ४० ॥



ॐ वाग्देव्यै नमः ।

ॐ वसुधायै नमः ।

ॐ तीव्रायै नमः ।

ॐ महाभद्रायै नमः ।

ॐ महाबलायै नमः ।

ॐ भोगदायै नमः ।

ॐ भारत्यै नमः ।

ॐ भामायै नमः ।

ॐ गोविन्दायै नमः ।

ॐ गोमत्यै नमः॥ ५० ॥



ॐ शिवायै नमः ।

ॐ जटिलायै नमः ।

ॐ विन्ध्यावासायै नमः ।

ॐ विन्ध्याचलविराजितायै नमः ।

ॐ चण्डिकायै नमः ।

ॐ वैष्णव्यै नमः ।

ॐ ब्राह्मयै नमः ।

ॐ ब्रह्मज्ञानैकसाधनायै नमः ।

ॐ सौदामिन्यै नमः ।

ॐ सुधामूर्त्यै नमः॥ ६० ॥



ॐ सुभद्रायै नमः ।

ॐ सुरपूजितायै नमः ।

ॐ सुवासिन्यै नमः ।

ॐ सुनासायै नमः ।

ॐ विनिद्रायै नमः ।

ॐ पद्मलोचनायै नमः ।

ॐ विद्यारूपायै नमः ।

ॐ विशालाक्ष्यै नमः ।

ॐ ब्रह्मजायायै नमः ।

ॐ महाफलायै नमः॥ ७० ॥



ॐ त्रयीमूर्त्यै नमः ।

ॐ त्रिकालज्ञायै नमः ।

ॐ त्रिगुणायै नमः ।

ॐ शास्त्ररूपिण्यै नमः ।

ॐ शुम्भासुरप्रमथिन्यै नमः ।

ॐ शुभदायै नमः ।

ॐ स्वरात्मिकायै नमः ।

ॐ रक्तबीजनिहन्त्र्यै नमः ।

ॐ चामुण्डायै नमः ।

ॐ अम्बिकायै नमः॥ ८० ॥



ॐ मुण्डकायप्रहरणायै नमः ।

ॐ धूम्रलोचनमर्दनायै नमः ।

ॐ सर्वदेवस्तुतायै नमः ।

ॐ सौम्यायै नमः ।

ॐ सुरासुर नमस्कृतायै नमः ।

ॐ कालरात्र्यै नमः ।

ॐ कलाधारायै नमः ।

ॐ रूपसौभाग्यदायिन्यै नमः ।

ॐ वाग्देव्यै नमः ।

ॐ वरारोहायै नमः॥ ९० ॥



ॐ वाराह्यै नमः ।

ॐ वारिजासनायै नमः ।

ॐ चित्राम्बरायै नमः ।

ॐ चित्रगन्धायै नमः ।

ॐ चित्रमाल्यविभूषितायै नमः ।

ॐ कान्तायै नमः ।

ॐ कामप्रदायै नमः ।

ॐ वन्द्यायै नमः ।

ॐ विद्याधरसुपूजितायै नमः ।

ॐ श्वेताननायै नमः॥ १०० ॥



ॐ नीलभुजायै नमः ।

ॐ चतुर्वर्गफलप्रदायै नमः ।

ॐ चतुरानन साम्राज्यायै नमः ।

ॐ रक्तमध्यायै नमः ।

ॐ निरंजनायै नमः ।

ॐ हंसासनायै नमः ।

ॐ नीलजङ्घायै नमः ।

ॐ ब्रह्मविष्णुशिवान्मिकायै नमः॥ १०८ ॥



॥ इति श्री सरस्वति अष्टोत्तरशत नामावलिः ॥

दानी बड़ा ये भोलेनाथ, पूरी करे मन की मुराद! (Dani Bada Ye Bholenath Puri Kare Man Ki Murad)

आरती: श्री बाल कृष्ण जी (Aarti: Shri Bal Krishna Ki Keejen)

इस योग्य हम कहाँ हैं, गुरुवर तुम्हें रिझायें: भजन (Is Yogya Ham Kahan Hain, Guruwar Tumhen Rijhayen)

माँ! मुझे तेरी जरूरत है। (Maa! Mujhe Teri Jarurat Hai)

आली री मोहे लागे वृन्दावन नीको: भजन (Aali Ri Mohe Lage Vrindavan Neeko)

महादेव शंकर हैं जग से निराले: भजन (Mahadev Shankar Hain Jag Se Nirale)

चित्रकूट के घाट-घाट पर, शबरी देखे बाट: भजन (Bhajan: Chitrakoot Ke Ghat Ghat Par Shabri Dekhe Baat)

कब दर्शन देंगे राम परम हितकारी: भजन (Kab Darshan Denge Ram Param Hitkari)

विसर नाही दातार अपना नाम देहो: शब्द कीर्तन (Visar Nahi Datar Apna Naam Deho)

बाहुबली से शिव तांडव स्तोत्रम, कौन-है वो (Shiv Tandav Stotram And Kon Hai Woh From Bahubali)

विन्ध्येश्वरी आरती: सुन मेरी देवी पर्वतवासनी (Sun Meri Devi Parvat Vasani)

श्री गुरु अष्टकम (Shri Guru Ashtakam)