माँ बगलामुखी अष्टोत्तर-शतनाम-स्तोत्रम् (Maa Baglamukhi Ashtottara Shatnam Stotram)

ओम् ब्रह्मास्त्र-रुपिणी देवी,

माता श्रीबगलामुखी ।

चिच्छिक्तिर्ज्ञान-रुपा च,

ब्रह्मानन्द-प्रदायिनी ॥ 1 ॥



महा-विद्या महा-लक्ष्मी,

श्रीमत् -त्रिपुर-सुन्दरी ।

भुवनेशी जगन्माता,

पार्वती सर्व-मंगला ॥ 2 ॥



ललिता भैरवी शान्ता,

अन्नपूर्णा कुलेश्वरी ।

वाराही छिन्नमस्ता च,

तारा काली सरस्वती ॥ 3 ॥



जगत् -पूज्या महा-माया,

कामेशी भग-मालिनी ।

दक्ष-पुत्री शिवांकस्था,

शिवरुपा शिवप्रिया ॥ 4 ॥



सर्व-सम्पत्-करी देवी,

सर्व-लोक वशंकरी ।

वेद-विद्या महा-पूज्या,

भक्ताद्वेषी भयंकरी ॥ 5 ॥



स्तम्भ-रुपा स्तम्भिनी च,

दुष्ट-स्तम्भन-कारिणी ।

भक्त-प्रिया महा-भोगा,

श्रीविद्या ललिताम्बिका ॥ 6 ॥



मेना-पुत्री शिवानन्दा,

मातंगी भुवनेश्वरी ।

नारसिंही नरेन्द्रा च,

नृपाराध्या नरोत्तमा ॥ 7 ॥



नागिनी नाग-पुत्री च,

नगराज-सुता उमा ।

पीताम्बरा पीत-पुष्पा च,

पीत-वस्त्र-प्रिया शुभा ॥ 8 ॥



पीत-गन्ध-प्रिया रामा,

पीत-रत्नार्चिता शिवा ।

अर्द्ध-चन्द्र-धरी देवी,

गदा-मुद्-गर-धारिणी ॥ 9 ॥



सावित्री त्रि-पदा शुद्धा,

सद्यो राग-विवर्द्धिनी ।

विष्णु-रुपा जगन्मोहा,

ब्रह्म-रुपा हरि-प्रिया ॥ 10 ॥



रुद्र-रुपा रुद्र-शक्तिद्दिन्मयी,

भक्त-वत्सला ।

लोक-माता शिवा सन्ध्या,

शिव-पूजन-तत्परा ॥ 11 ॥



धनाध्यक्षा धनेशी च,

धर्मदा धनदा धना ।

चण्ड-दर्प-हरी देवी,

शुम्भासुर-निवर्हिणी ॥ 12 ॥



राज-राजेश्वरी देवी,

महिषासुर-मर्दिनी ।

मधु-कैटभ-हन्त्री च,

रक्त-बीज-विनाशिनी ॥ 13 ॥



धूम्राक्ष-दैत्य-हन्त्री च,

भण्डासुर-विनाशिनी ।

रेणु-पुत्री महा-माया,

भ्रामरी भ्रमराम्बिका ॥ 14 ॥



ज्वालामुखी भद्रकाली,

बगला शत्र-ुनाशिनी ।

इन्द्राणी इन्द्र-पूज्या च,

गुह-माता गुणेश्वरी ॥ 15 ॥



वज्र-पाश-धरा देवी,

जिह्वा-मुद्-गर-धारिणी ।

भक्तानन्दकरी देवी,

बगला परमेश्वरी ॥ 16 ॥




फल- श्रुति

अष्टोत्तरशतं नाम्नां,

बगलायास्तु यः पठेत् ।

रिप-ुबाधा-विनिर्मुक्तः,

लक्ष्मीस्थैर्यमवाप्नुयात्॥ 1 ॥



भूत-प्रेत-पिशाचाश्च,

ग्रह-पीड़ा-निवारणम् ।

राजानो वशमायाति,

सर्वैश्वर्यं च विन्दति ॥ 2 ॥



नाना-विद्यां च लभते,

राज्यं प्राप्नोति निश्चितम् ।

भुक्ति-मुक्तिमवाप्नोति,

साक्षात् शिव-समो भवेत् ॥ 3 ॥



॥ श्रीरूद्रयामले सर्व-सिद्धि-प्रद श्री बगलाष्टोत्तर शतनाम स्तोत्रम् ॥