हनुमान द्वादश नाम स्तोत्रम: मंत्र (Hanuman Dwadash Naam Stotram)

॥ श्री हनुमानद्वादशनाम स्तोत्र ॥

हनुमानञ्जनीसूनुर्वायुपुत्रो महाबल: ।

रामेष्ट: फाल्गुनसख: पिङ्गाक्षोऽमितविक्रम: ॥



उदधिक्रमणश्चैव सीताशोकविनाशन:।

लक्ष्मणप्राणदाता च दशग्रीवस्य दर्पहा ॥



एवं द्वादश नामानि कपीन्द्रस्य महात्मन: ।

स्वापकाले प्रबोधे च यात्राकाले च य: पठेत् ॥

तस्य सर्वभयं नास्ति रणे च विजयी भेवत् ।

राजद्वारे गह्वरे च भयं नास्ति कदाचन ॥




हनुमानजी के 12 नाम:

1- हनुमान

2 - अंजनिपुत्र

3 - वायुपुत्र

4 - महाबल

5 - रामेष्ट

6 - फाल्गुनसखा

7 - पिंगाक्ष

8 - अमितविक्रम

9 - उदधिक्रमण

10 - सीताशोकविनाशन

11 - लक्ष्मणप्राणदाता

12 - दशग्रीवस्य दर्पहा