बिल्वाष्टोत्तरशतनामस्तोत्रम् (Bilva Ashtottara Shatnam Stotram)

अथ बिल्वाष्टोत्तरशतनामस्तोत्रम् ॥



त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रियायुधम् ।

त्रिजन्म पापसंहारं एकबिल्वं शिवार्पणम् ॥ १॥



त्रिशाखैः बिल्वपत्रैश्च अच्छिद्रैः कोमलैः शुभैः ।

तव पूजां करिष्यामि एकबिल्वं शिवार्पणम् ॥ २॥



सर्वत्रैलोक्यकर्तारं सर्वत्रैलोक्यपालनम् ।

सर्वत्रैलोक्यहर्तारं एकबिल्वं शिवार्पणम् ॥ ३॥



नागाधिराजवलयं नागहारेण भूषितम् ।

नागकुण्डलसंयुक्तं एकबिल्वं शिवार्पणम् ॥ ४॥



अक्षमालाधरं रुद्रं पार्वतीप्रियवल्लभम् ।

चन्द्रशेखरमीशानं एकबिल्वं शिवार्पणम् ॥ ५॥



त्रिलोचनं दशभुजं दुर्गादेहार्धधारिणम् ।

विभूत्यभ्यर्चितं देवं एकबिल्वं शिवार्पणम् ॥ ६॥



त्रिशूलधारिणं देवं नागाभरणसुन्दरम् ।

चन्द्रशेखरमीशानं एकबिल्वं शिवार्पणम् ॥ ७॥



गङ्गाधराम्बिकानाथं फणिकुण्डलमण्डितम् ।

कालकालं गिरीशं च एकबिल्वं शिवार्पणम् ॥ ८॥



शुद्धस्फटिक सङ्काशं शितिकण्ठं कृपानिधिम् ।

सर्वेश्वरं सदाशान्तं एकबिल्वं शिवार्पणम् ॥ ९॥



सच्चिदानन्दरूपं च परानन्दमयं शिवम् ।

वागीश्वरं चिदाकाशं एकबिल्वं शिवार्पणम् ॥ १०॥



शिपिविष्टं सहस्राक्षं कैलासाचलवासिनम् ।

हिरण्यबाहुं सेनान्यं एकबिल्वं शिवार्पणम् ॥ ११॥



अरुणं वामनं तारं वास्तव्यं चैव वास्तवम् ।

ज्येष्टं कनिष्ठं गौरीशं एकबिल्वं शिवार्पणम् ॥ १२॥



हरिकेशं सनन्दीशं उच्चैर्घोषं सनातनम् ।

अघोररूपकं कुम्भं एकबिल्वं शिवार्पणम् ॥ १३॥



पूर्वजावरजं याम्यं सूक्ष्मं तस्करनायकम् ।

नीलकण्ठं जघन्यं च एकबिल्वं शिवार्पणम् ॥ १४॥



सुराश्रयं विषहरं वर्मिणं च वरूधिनम्

महासेनं महावीरं एकबिल्वं शिवार्पणम् ॥ १५॥



कुमारं कुशलं कूप्यं वदान्यञ्च महारथम् ।

तौर्यातौर्यं च देव्यं च एकबिल्वं शिवार्पणम् ॥ १६॥



दशकर्णं ललाटाक्षं पञ्चवक्त्रं सदाशिवम् ।

अशेषपापसंहारं एकबिल्वं शिवार्पणम् ॥ १७॥



नीलकण्ठं जगद्वन्द्यं दीननाथं महेश्वरम् ।

महापापसंहारं एकबिल्वं शिवार्पणम् ॥ १८॥



चूडामणीकृतविभुं वलयीकृतवासुकिम् ।

कैलासवासिनं भीमं एकबिल्वं शिवार्पणम् ॥ १९॥



कर्पूरकुन्दधवलं नरकार्णवतारकम् ।

करुणामृतसिन्धुं च एकबिल्वं शिवार्पणम् ॥ २०॥



महादेवं महात्मानं भुजङ्गाधिपकङ्कणम् ।

महापापहरं देवं एकबिल्वं शिवार्पणम् ॥ २१॥



भूतेशं खण्डपरशुं वामदेवं पिनाकिनम् ।

वामे शक्तिधरं श्रेष्ठं एकबिल्वं शिवार्पणम् ॥ २२॥



फालेक्षणं विरूपाक्षं श्रीकण्ठं भक्तवत्सलम् ।

नीललोहितखट्वाङ्गं एकबिल्वं शिवार्पणम् ॥ २३॥



कैलासवासिनं भीमं कठोरं त्रिपुरान्तकम् ।

वृषाङ्कं वृषभारूढं एकबिल्वं शिवार्पणम् ॥ २४॥



सामप्रियं सर्वमयं भस्मोद्धूलितविग्रहम् ।

मृत्युञ्जयं लोकनाथं एकबिल्वं शिवार्पणम् ॥ २५॥



दारिद्र्यदुःखहरणं रविचन्द्रानलेक्षणम् ।

मृगपाणिं चन्द्रमौळिं एकबिल्वं शिवार्पणम् ॥ २६॥



सर्वलोकभयाकारं सर्वलोकैकसाक्षिणम् ।

निर्मलं निर्गुणाकारं एकबिल्वं शिवार्पणम् ॥ २७॥



सर्वतत्त्वात्मकं साम्बं सर्वतत्त्वविदूरकम् ।

सर्वतत्त्वस्वरूपं च एकबिल्वं शिवार्पणम् ॥ २८॥



सर्वलोकगुरुं स्थाणुं सर्वलोकवरप्रदम् ।

सर्वलोकैकनेत्रं च एकबिल्वं शिवार्पणम् ॥ २९॥



मन्मथोद्धरणं शैवं भवभर्गं परात्मकम् ।

कमलाप्रियपूज्यं च एकबिल्वं शिवार्पणम् ॥ ३०॥



तेजोमयं महाभीमं उमेशं भस्मलेपनम् ।

भवरोगविनाशं च एकबिल्वं शिवार्पणम् ॥ ३१॥



स्वर्गापवर्गफलदं रघुनाथवरप्रदम् ।

नगराजसुताकान्तं एकबिल्वं शिवार्पणम् ॥ ३२॥



मञ्जीरपादयुगलं शुभलक्षणलक्षितम् ।

फणिराजविराजं च एकबिल्वं शिवार्पणम् ॥ ३३॥



निरामयं निराधारं निस्सङ्गं निष्प्रपञ्चकम् ।

तेजोरूपं महारौद्रं एकबिल्वं शिवार्पणम् ॥ ३४॥



सर्वलोकैकपितरं सर्वलोकैकमातरम् ।

सर्वलोकैकनाथं च एकबिल्वं शिवार्पणम् ॥ ३५॥



चित्राम्बरं निराभासं वृषभेश्वरवाहनम् ।

नीलग्रीवं चतुर्वक्त्रं एकबिल्वं शिवार्पणम् ॥ ३६॥



रत्नकञ्चुकरत्नेशं रत्नकुण्डलमण्डितम् ।

नवरत्नकिरीटं च एकबिल्वं शिवार्पणम् ॥ ३७॥



दिव्यरत्नाङ्गुलीस्वर्णं कण्ठाभरणभूषितम् ।

नानारत्नमणिमयं एकबिल्वं शिवार्पणम् ॥ ३८॥



रत्नाङ्गुलीयविलसत्करशाखानखप्रभम् ।

भक्तमानसगेहं च एकबिल्वं शिवार्पणम् ॥ ३९॥



वामाङ्गभागविलसदम्बिकावीक्षणप्रियम् ।

पुण्डरीकनिभाक्षं च एकबिल्वं शिवार्पणम् ॥ ४०॥



सम्पूर्णकामदं सौख्यं भक्तेष्टफलकारणम् ।

सौभाग्यदं हितकरं एकबिल्वं शिवार्पणम् ॥ ४१॥



नानाशास्त्रगुणोपेतं स्फुरन्मङ्गल विग्रहम् ।

विद्याविभेदरहितं एकबिल्वं शिवार्पणम् ॥ ४२॥



अप्रमेयगुणाधारं वेदकृद्रूपविग्रहम् ।

धर्माधर्मप्रवृत्तं च एकबिल्वं शिवार्पणम् ॥ ४३॥



गौरीविलाससदनं जीवजीवपितामहम् ।

कल्पान्तभैरवं शुभ्रं एकबिल्वं शिवार्पणम् ॥ ४४॥



सुखदं सुखनाशं च दुःखदं दुःखनाशनम् ।

दुःखावतारं भद्रं च एकबिल्वं शिवार्पणम् ॥ ४५॥



सुखरूपं रूपनाशं सर्वधर्मफलप्रदम् ।

अतीन्द्रियं महामायं एकबिल्वं शिवार्पणम् ॥ ४६॥



सर्वपक्षिमृगाकारं सर्वपक्षिमृगाधिपम् ।

सर्वपक्षिमृगाधारं एकबिल्वं शिवार्पणम् ॥ ४७॥



जीवाध्यक्षं जीववन्द्यं जीवजीवनरक्षकम् ।

जीवकृज्जीवहरणं एकबिल्वं शिवार्पणम् ॥ ४८॥



विश्वात्मानं विश्ववन्द्यं वज्रात्मावज्रहस्तकम् ।

वज्रेशं वज्रभूषं च एकबिल्वं शिवार्पणम् ॥ ४९॥



गणाधिपं गणाध्यक्षं प्रलयानलनाशकम् ।

जितेन्द्रियं वीरभद्रं एकबिल्वं शिवार्पणम् ॥ ५०॥



त्र्यम्बकं मृडं शूरं अरिषड्वर्गनाशनम् ।

दिगम्बरं क्षोभनाशं एकबिल्वं शिवार्पणम् ॥ ५१॥



कुन्देन्दुशङ्खधवलं भगनेत्रभिदुज्ज्वलम् ।

कालाग्निरुद्रं सर्वज्ञं एकबिल्वं शिवार्पणम् ॥ ५२॥



कम्बुग्रीवं कम्बुकण्ठं धैर्यदं धैर्यवर्धकम् ।

शार्दूलचर्मवसनं एकबिल्वं शिवार्पणम् ॥ ५३॥



जगदुत्पत्तिहेतुं च जगत्प्रलयकारणम् ।

पूर्णानन्दस्वरूपं च एकबिल्वं शिवार्पणम् ॥ ५४॥



सर्गकेशं महत्तेजं पुण्यश्रवणकीर्तनम् ।

ब्रह्माण्डनायकं तारं एकबिल्वं शिवार्पणम् ॥ ५५॥



मन्दारमूलनिलयं मन्दारकुसुमप्रियम् ।

बृन्दारकप्रियतरं एकबिल्वं शिवार्पणम् ॥ ५६॥



महेन्द्रियं महाबाहुं विश्वासपरिपूरकम् ।

सुलभासुलभं लभ्यं एकबिल्वं शिवार्पणम् ॥ ५७॥



बीजाधारं बीजरूपं निर्बीजं बीजवृद्धिदम् ।

परेशं बीजनाशं च एकबिल्वं शिवार्पणम् ॥ ५८॥



युगाकारं युगाधीशं युगकृद्युगनाशनम् ।

परेशं बीजनाशं च एकबिल्वं शिवार्पणम् ॥ ५९॥



धूर्जटिं पिङ्गलजटं जटामण्डलमण्डितम् ।

कर्पूरगौरं गौरीशं एकबिल्वं शिवार्पणम् ॥ ६०॥



सुरावासं जनावासं योगीशं योगिपुङ्गवम् ।

योगदं योगिनां सिंहं एकबिल्वं शिवार्पणम् ॥ ६१॥



उत्तमानुत्तमं तत्त्वं अन्धकासुरसूदनम् ।

भक्तकल्पद्रुमस्तोमं एकबिल्वं शिवार्पणम् ॥ ६२॥



विचित्रमाल्यवसनं दिव्यचन्दनचर्चितम् ।

विष्णुब्रह्मादि वन्द्यं च एकबिल्वं शिवार्पणम् ॥ ६३॥



कुमारं पितरं देवं श्रितचन्द्रकलानिधिम् ।

ब्रह्मशत्रुं जगन्मित्रं एकबिल्वं शिवार्पणम् ॥ ६४॥



लावण्यमधुराकारं करुणारसवारधिम् ।

भ्रुवोर्मध्ये सहस्रार्चिं एकबिल्वं शिवार्पणम् ॥ ६५॥



जटाधरं पावकाक्षं वृक्षेशं भूमिनायकम् ।

कामदं सर्वदागम्यं एकबिल्वं शिवार्पणम् ॥ ६६॥



शिवं शान्तं उमानाथं महाध्यानपरायणम् ।

ज्ञानप्रदं कृत्तिवासं एकबिल्वं शिवार्पणम् ॥ ६७॥



वासुक्युरगहारं च लोकानुग्रहकारणम् ।

ज्ञानप्रदं कृत्तिवासं एकबिल्वं शिवार्पणम् ॥ ६८॥



शशाङ्कधारिणं भर्गं सर्वलोकैकशङ्करम् ।

शुद्धं च शाश्वतं नित्यं एकबिल्वं शिवार्पणम् ॥ ६९॥



शरणागतदीनार्तपरित्राणपरायणम् ।

गम्भीरं च वषट्कारं एकबिल्वं शिवार्पणम् ॥७०॥



भोक्तारं भोजनं भोज्यं जेतारं जितमानसम् ।

करणं कारणं जिष्णुं एकबिल्वं शिवार्पणम् ॥ ७१॥



क्षेत्रज्ञं क्षेत्रपालञ्च परार्धैकप्रयोजनम् ।

व्योमकेशं भीमवेषं एकबिल्वं शिवार्पणम् ॥ ७२॥



भवज्ञं तरुणोपेतं चोरिष्टं यमनाशनम् ।

हिरण्यगर्भं हेमाङ्गं एकबिल्वं शिवार्पणम् ॥ ७३॥



दक्षं चामुण्डजनकं मोक्षदं मोक्षनायकम् ।

हिरण्यदं हेमरूपं एकबिल्वं शिवार्पणम् ॥ ७४॥



महाश्मशाननिलयं प्रच्छन्नस्फटिकप्रभम् ।

वेदास्यं वेदरूपं च एकबिल्वं शिवार्पणम् ॥ ७५॥



स्थिरं धर्मं उमानाथं ब्रह्मण्यं चाश्रयं विभुम् ।

जगन्निवासं प्रथममेकबिल्वं शिवार्पणम् ॥ ७६॥



रुद्राक्षमालाभरणं रुद्राक्षप्रियवत्सलम् ।

रुद्राक्षभक्तसंस्तोममेकबिल्वं शिवार्पणम् ॥ ७७॥



फणीन्द्रविलसत्कण्ठं भुजङ्गाभरणप्रियम् ।

दक्षाध्वरविनाशं च एकबिल्वं शिवार्पणम् ॥ ७८॥



नागेन्द्रविलसत्कर्णं महीन्द्रवलयावृतम् ।

मुनिवन्द्यं मुनिश्रेष्ठमेकबिल्वं शिवार्पणम् ॥ ७९॥



मृगेन्द्रचर्मवसनं मुनीनामेकजीवनम् ।

सर्वदेवादिपूज्यं च एकबिल्वं शिवार्पणम् ॥ ८०॥



निधनेशं धनाधीशं अपमृत्युविनाशनम् ।

लिङ्गमूर्तिमलिङ्गात्मं एकबिल्वं शिवार्पणम् ॥ ८१॥



भक्तकल्याणदं व्यस्तं वेदवेदान्तसंस्तुतम् ।

कल्पकृत्कल्पनाशं च एकबिल्वं शिवार्पणम् ॥ ८२॥



घोरपातकदावाग्निं जन्मकर्मविवर्जितम् ।

कपालमालाभरणं एकबिल्वं शिवार्पणम् ॥ ८३॥



मातङ्गचर्मवसनं विराड्रूपविदारकम् ।

विष्णुक्रान्तमनन्तं च एकबिल्वं शिवार्पणम् ॥ ८४॥



यज्ञकर्मफलाध्यक्षं यज्ञविघ्नविनाशकम् ।

यज्ञेशं यज्ञभोक्तारं एकबिल्वं शिवार्पणम् ॥ ८५॥



कालाधीशं त्रिकालज्ञं दुष्टनिग्रहकारकम् ।

योगिमानसपूज्यं च एकबिल्वं शिवार्पणम् ॥ ८६॥



महोन्नतमहाकायं महोदरमहाभुजम् ।

महावक्त्रं महावृद्धं एकबिल्वं शिवार्पणम् ॥ ८७॥



सुनेत्रं सुललाटं च सर्वभीमपराक्रमम् ।

महेश्वरं शिवतरं एकबिल्वं शिवार्पणम् ॥ ८८॥



समस्तजगदाधारं समस्तगुणसागरम् ।

सत्यं सत्यगुणोपेतं एकबिल्वं शिवार्पणम् ॥ ८९॥



माघकृष्णचतुर्दश्यां पूजार्थं च जगद्गुरोः ।

दुर्लभं सर्वदेवानां एकबिल्वं शिवार्पणम् ॥ ९०॥



तत्रापि दुर्लभं मन्येत् नभोमासेन्दुवासरे ।

प्रदोषकाले पूजायां एकबिल्वं शिवार्पणम् ॥ ९१॥



तटाकं धननिक्षेपं ब्रह्मस्थाप्यं शिवालयम्

कोटिकन्यामहादानं एकबिल्वं शिवार्पणम् ॥ ९२॥



दर्शनं बिल्ववृक्षस्य स्पर्शनं पापनाशनम् ।

अघोरपापसंहारं एकबिल्वं शिवार्पणम् ॥ ९३॥



तुलसीबिल्वनिर्गुण्डी जम्बीरामलकं तथा ।

पञ्चबिल्वमिति ख्यातं एकबिल्वं शिवार्पणम् ॥ ९४॥



अखण्डबिल्वपत्रैश्च पूजयेन्नन्दिकेश्वरम् ।

मुच्यते सर्वपापेभ्यः एकबिल्वं शिवार्पणम् ॥ ९५॥



सालङ्कृता शतावृत्ता कन्याकोटिसहस्रकम् ।

साम्राज्यपृथ्वीदानं च एकबिल्वं शिवार्पणम् ॥ ९६॥



दन्त्यश्वकोटिदानानि अश्वमेधसहस्रकम् ।

सवत्सधेनुदानानि एकबिल्वं शिवार्पणम् ॥ ९७॥



चतुर्वेदसहस्राणि भारतादिपुराणकम् ।

साम्राज्यपृथ्वीदानं च एकबिल्वं शिवार्पणम् ॥ ९८॥



सर्वरत्नमयं मेरुं काञ्चनं दिव्यवस्त्रकम् ।

तुलाभागं शतावर्तं एकबिल्वं शिवार्पणम् ॥ ९९॥



अष्टोत्तरश्शतं बिल्वं योऽर्चयेल्लिङ्गमस्तके ।

अधर्वोक्तं अधेभ्यस्तु एकबिल्वं शिवार्पणम् ॥ १००॥



काशीक्षेत्रनिवासं च कालभैरवदर्शनम् ।

अघोरपापसंहारं एकबिल्वं शिवार्पणम् ॥ १०१॥



अष्टोत्तरशतश्लोकैः स्तोत्राद्यैः पूजयेद्यथा ।

त्रिसन्ध्यं मोक्षमाप्नोति एकबिल्वं शिवार्पणम् ॥ १०२॥



दन्तिकोटिसहस्राणां भूः हिरण्यसहस्रकम् ।

सर्वक्रतुमयं पुण्यं एकबिल्वं शिवार्पणम् ॥ १०३॥



पुत्रपौत्रादिकं भोगं भुक्त्वा चात्र यथेप्सितम् ।

अन्ते च शिवसायुज्यं एकबिल्वं शिवार्पणम् ॥ १०४॥



विप्रकोटिसहस्राणां वित्तदानाच्च यत्फलम् ।

तत्फलं प्राप्नुयात्सत्यं एकबिल्वं शिवार्पणम् ॥ १०५॥



त्वन्नामकीर्तनं तत्त्वं तवपादाम्बु यः पिबेत् ।

जीवन्मुक्तोभवेन्नित्यं एकबिल्वं शिवार्पणम् ॥ १०६॥



अनेकदानफलदं अनन्तसुकृतादिकम् ।

तीर्थयात्राखिलं पुण्यं एकबिल्वं शिवार्पणम् ॥ १०७॥



त्वं मां पालय सर्वत्र पदध्यानकृतं तव ।

भवनं शाङ्करं नित्यं एकबिल्वं शिवार्पणम् ॥ १०८॥



उमयासहितं देवं सवाहनगणं शिवम् ।

भस्मानुलिप्तसर्वाङ्गं एकबिल्वं शिवार्पणम् ॥ १०९॥



सालग्रामसहस्राणि विप्राणां शतकोटिकम् ।

यज्ञकोटिसहस्राणि एकबिल्वं शिवार्पणम् ॥ ११०॥



अज्ञानेन कृतं पापं ज्ञानेनाभिकृतं च यत् ।

तत्सर्वं नाशमायातु एकबिल्वं शिवार्पणम् ॥ १११॥



अमृतोद्भववृक्षस्य महादेवप्रियस्य च ।

मुच्यन्ते कण्टकाघातात् कण्टकेभ्यो हि मानवाः ॥ ११२॥



एकैकबिल्वपत्रेण कोटियज्ञफलं भवेत् ।

महादेवस्य पूजार्थं एकबिल्वं शिवार्पणम् ॥ ११३॥



एककाले पठेन्नित्यं सर्वशत्रुनिवारणम् ।

द्विकाले च पठेन्नित्यं मनोरथफलप्रदम् ।

त्रिकाले च पठेन्नित्यं आयुर्वर्ध्यो धनप्रदम् ।

अचिरात्कार्यसिद्धिं च लभते नात्र संशयः ॥ ११४॥



एककालं द्विकालं वा त्रिकालं यः पठेन्नरः ।

लक्ष्मीप्राप्तिश्शिवावासः शिवेन सह मोदते ॥ ११५॥



कोटिजन्मकृतं पापं अर्चनेन विनश्यति ।

सप्तजन्मकृतं पापं श्रवणेन विनश्यति ।

जन्मान्तरकृतं पापं पठनेन विनश्यति ।

दिवारात्रकृतं पापं दर्शनेन विनश्यति ।

क्षणेक्षणेकृतं पापं स्मरणेन विनश्यति ।

पुस्तकं धारयेद्देही आरोग्यं भयनाशनम् ॥ ११६॥



इति बिल्वाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥




Read Also:

»
कब, कैसे, कहाँ मनाएँ शिवरात्रि?
|
द्वादश(12) शिव ज्योतिर्लिंग!

»
दिल्ली और आस-पास के प्रसिद्ध शिव मंदिर - Famous Shiv Mandir of Delhi NCR

»
दिल्ली और आस-पास के मंदिरों मे शिवरात्रि की धूम-धाम - Temple celebrates Shivratri in Delhi NCR

»
आरती: श्री शिव, शंकर, भोलेनाथ
|
चालीसा: श्री शिव जी
|
भजन: शिव शंकर को जिसने पूजा उसका ही उद्धार हुआ

»
श्री शिवसहस्रनामावली
|
श्री शिवमङ्गलाष्टकम्
|
भगवान शिव शतनाम-नामावली स्तोत्रम्!