श्री युगलाष्टकम् - कृष्ण प्रेममयी राधा (Yugal Ashtakam - Krishna Premayi Radha)

कृष्णप्रेममयी राधा राधाप्रेम मयो हरिः ।

जीवनेन धने नित्यं राधाकृष्णगतिर्मम् ॥1॥



कृष्णस्य द्रविणं राधा राधायाः द्रविणं हरिः ।

जीवनेन धने नित्यं राधाकृष्णगतिर्मम् ॥2॥



कृष्णप्राणमयी राधा राधाप्राणमयो हरिः ।

जीवनेन धने नित्यं राधाकृष्णगतिर्मम् ॥3॥



कृष्णद्रवामयी राधा राधाद्रवामयो हरिः ।

जीवनेन धने नित्यं राधाकृष्णगतिर्मम् ॥4॥



कृष्ण गेहे स्थिता राधा राधा गेहे स्थितो हरिः ।

जीवनेन धने नित्यं राधाकृष्णगतिर्मम् ॥5॥



कृष्णचित्तस्थिता राधा राधाचित्स्थितो हरिः ।

जीवनेन धने नित्यं राधाकृष्णगतिर्मम् ॥6॥



नीलाम्बरा धरा राधा पीताम्बरो धरो हरिः ।

जीवनेन धने नित्यं राधाकृष्णगतिर्मम् ॥7॥



वृन्दावनेश्वरी राधा कृष्णो वृन्दावनेश्वरः ।

जीवनेन धने नित्यं राधाकृष्णगतिर्मम् ॥8॥

जय राधा माधव, जय कुन्ज बिहारी: भजन (Jai Radha Madhav, Jai Kunj Bihari)

पतिव्रता सती माता अनसूइया की कथा (Pativrata Sati Mata Ansuiya Ki Katha)

भजन: जीवन है तेरे हवाले, मुरलिया वाले.. (Jeevan Hai Tere Hawale Muraliya Wale)

आरती कुंजबिहारी की, श्री गिरिधर कृष्ण मुरारी की (Kunj Bihari Shri Girdhar Krishna Murari)

देवोत्थान / प्रबोधिनी एकादशी व्रत कथा (Devutthana Ekadashi Vrat Katha)

राम को देख कर के जनक नंदिनी: भजन (Ram Ko Dekh Ke Janak Nandini)

प्रेरक कथा: श‌िव के साथ ये 4 चीजें जरुर दिखेंगी! (Shiv Ke Sath Ye 4 Cheejen Jarur Dikhengi)

रमा एकादशी व्रत कथा (Rama Ekadashi Vrat Katha)

फंसी भंवर में थी मेरी नैया - श्री श्याम भजन (Fansi Bhanwar Me Thi Meri Naiya)

पुरुषोत्तम मास माहात्म्य कथा: अध्याय 19 (Purushottam Mas Mahatmya Katha: Adhyaya 19)

पुरुषोत्तम मास माहात्म्य कथा: अध्याय 18 (Purushottam Mas Mahatmya Katha: Adhyaya 18)

श्रावण संकष्टी गणेश चतुर्थी व्रत कथा (Shravan Sankashti Ganesh Chaturthi Vrat Katha)