श्री कुबेर अष्टोत्तर शतनामावली - 108 नाम (Shri Kuber Ashtottara Shatanamavali - 108 Names)

ॐ कुबेराय नमः ॥

ॐ धनदाय नमः ॥

ॐ श्रीमाते नमः ॥

ॐ यक्षेशाय नमः ॥

ॐ गुह्य​केश्वराय नमः ॥

ॐ निधीशाय नमः ॥

ॐ शङ्करसखाय नमः ॥

ॐ महालक्ष्मीनिवासभुवये नमः ॥

ॐ महापद्मनिधीशाय नमः ॥

ॐ पूर्णाय नमः ॥ 10 ॥



ॐ पद्मनिधीश्वराय नमः ॥

ॐ शङ्ख्यनिधिनाथाय नमः ॥

ॐ मकराख्यनिधिप्रियाय नमः ॥

ॐ सुखसम्पतिनिधीशाय नमः ॥

ॐ मुकुन्दनिधिनायकाय नमः ॥

ॐ कुन्दाक्यनिधिनाथाय नमः ॥

ॐ नीलनित्याधिपाय नमः ॥

ॐ महते नमः ॥

ॐ वरन्नित्याधिपाय नमः ॥

ॐ पूज्याय नमः ॥ 20 ॥



ॐ लक्ष्मिसाम्राज्यदायकाय नमः ॥

ॐ इलपिलापतये नमः ॥

ॐ कोशाधीशाय नमः ॥

ॐ कुलोचिताय नमः ॥

ॐ अश्वारूढाय नमः ॥

ॐ विश्ववन्द्याय नमः ॥

ॐ विशेषज्ञानाय नमः ॥

ॐ विशारदाय नमः ॥

ॐ नलकूबरनाथाय नमः ॥

ॐ मणिग्रीवपित्रे नमः ॥ 30 ॥



ॐ गूढमन्त्राय नमः ॥

ॐ वैश्रवणाय नमः ॥

ॐ चित्रलेखामनःप्रियाय नमः ॥

ॐ एकपिनाकाय नमः ॥

ॐ अलकाधीशाय नमः ॥

ॐ पौलस्त्याय नमः ॥

ॐ नरवाहनाय नमः ॥

ॐ कैलासशैलनिलयाय नमः ॥

ॐ राज्यदाय नमः ॥

ॐ रावणाग्रजाय नमः ॥ 40 ॥



ॐ चित्रचैत्ररथाय नमः ॥

ॐ उद्यानविहाराय नमः ॥

ॐ विहरसुकुथूहलाय नमः ॥

ॐ महोत्सहाय नमः ॥

ॐ महाप्राज्ञाय नमः ॥

ॐ सदापुष्पक वाहनाय नमः ॥

ॐ सार्वभौमाय नमः ॥

ॐ अङ्गनाथाय नमः ॥

ॐ सोमाय नमः ॥

ॐ सौम्यादिकेश्वराय नमः ॥ 50 ॥



ॐ पुण्यात्मने नमः ॥

ॐ पुरूहुतश्रियै नमः ॥

ॐ सर्वपुण्यजनेश्वराय नमः ॥

ॐ नित्यकीर्तये नमः ॥

ॐ निधिवेत्रे नमः ॥

ॐ लंकाप्राक्तन नायकाय नमः ॥

ॐ यक्षिनीवृताय नमः ॥

ॐ यक्षाय नमः ॥

ॐ परमशान्तात्मने नमः ॥

ॐ यक्षराजे नमः ॥ 60 ॥



ॐ यक्षिणि हृदयाय नमः ॥

ॐ किन्नरेश्वराय नमः ॥

ॐ किंपुरुशनाथाय नमः ॥

ॐ नाथाय नमः ॥

ॐ खट्कायुधाय नमः ॥

ॐ वशिने नमः ॥

ॐ ईशानदक्ष पार्स्वस्थाय नमः ॥

ॐ वायुवाय समास्रयाय नमः ॥

ॐ धर्ममार्गैस्निरताय नमः ॥

ॐ धर्मसम्मुख संस्थिताय नमः ॥ 70 ॥



ॐ नित्येश्वराय नमः ॥

ॐ धनाधयक्षाय नमः ॥

ॐ अष्टलक्ष्म्याश्रितलयाय नमः ॥

ॐ मनुष्य धर्मण्यै नमः ॥

ॐ सकृताय नमः ॥

ॐ कोष लक्ष्मी समाश्रिताय नमः ॥

ॐ धनलक्ष्मी नित्यवासाय नमः ॥

ॐ धान्यलक्ष्मीनिवास भुवये नमः ॥

ॐ अश्तलक्ष्मी सदवासाय नमः ॥

ॐ गजलक्ष्मी स्थिरालयाय नमः ॥ 80 ॥



ॐ राज्यलक्ष्मीजन्मगेहाय नमः ॥

ॐ धैर्यलक्ष्मी-कृपाश्रयाय नमः ॥

ॐ अखण्डैश्वर्य संयुक्ताय नमः ॥

ॐ नित्यानन्दाय नमः ॥

ॐ सुखाश्रयाय नमः ॥

ॐ नित्यतृप्ताय नमः ॥

ॐ निधित्तरै नमः ॥

ॐ निराशाय नमः ॥

ॐ निरुपद्रवाय नमः ॥

ॐ नित्यकामाय नमः ॥ 90 ॥



ॐ निराकाङ्क्षाय नमः ॥

ॐ निरूपाधिकवासभुवये नमः ॥

ॐ शान्ताय नमः ॥

ॐ सर्वगुणोपेताय नमः ॥

ॐ सर्वज्ञाय नमः ॥

ॐ सर्वसम्मताय नमः ॥

ॐ सर्वाणिकरुणापात्राय नमः ॥

ॐ सदानन्दक्रिपालयाय नमः ॥

ॐ गन्धर्वकुलसंसेव्याय नमः ॥

ॐ सौगन्धिककुसुमप्रियाय नमः ॥ 100 ॥



ॐ स्वर्णनगरीवासाय नमः ॥

ॐ निधिपीठ समस्थायै नमः ॥

ॐ महामेरुत्तरस्थायै नमः ॥

ॐ महर्षिगणसंस्तुताय नमः ॥

ॐ तुष्टाय नमः ॥

ॐ शूर्पणकज्येष्ठाय नमः ॥

ॐ शिवपूजारताय नमः ॥

ॐ अनघाय नमः ॥ 108 ॥



ॐ राजयोगसमायुक्ताय नमः ॥

ॐ राजसेखरपूज्याय नमः ॥

ॐ राजराजाय नमः ॥ 111 ॥



॥ इति श्री कुबेर अष्टोत्तर शतनामावलिः संपूर्णम्‌ ॥
नामावली: श्री कुबेर अष्टोत्तर शतनामावली - 108 नाम | Shri Kuber Namavali Youtube Video Shri Kuber Ashtottara Shatanamavali in Hindi, Sanskrit Aur English | Shri Kuber 108 Names