नवग्रहस्तोत्र (Navagrah Astotra)

रवि:

जपाकुसुमसंकाशं काश्यपेयं महाद्युतिम् ।

तमोऽरिं सर्वपापघ्नं प्रणतोऽस्मि दिवाकरम् ॥ १॥



चंद्र:

दधिशङ्खतुषाराभं क्षीरोदार्णवसंभवम् ।

नमामि शशिनं सोमं शम्भोर्मुकुटभूषणम् ॥ २॥



मंगळ:

धरणीगर्भसंभूतं विद्युत्कान्तिसमप्रभम् ।

कुमारं शक्तिहस्तं तं मङ्गलं प्रणमाम्यहम् ॥ ३॥



बुध:

प्रियङ्गुकलिकाश्यामं रूपेणाप्रतिमं बुधम् ।

सौम्यं सौम्यगुणोपेतं तं बुधं प्रणमाम्यहम् ॥ ४॥



गुरु:

देवानांच ऋषिणांच गुरुंकांचन सन्निभं ।

बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिं ॥ ५॥



शुक्र:

हिमकुन्दमृणालाभं दैत्यानां परमं गुरुम् ।

सर्वशास्त्रप्रवक्तारं भार्गवं प्रणमाम्यहम् ॥ ६॥



शनि:

नीलांजनसमाभासं रविपुत्रं यमाग्रजम् ।

छायामार्तण्डसंभूतं तं नमामि शनैश्चरम् ॥ ७॥



राहू:

अर्धकायं महावीर्यं चन्द्रादित्यविमर्दनम् ।

सिंहिकागर्भसंभूतं तं राहुं प्रणमाम्यहम् ॥ ८॥



केतु:

पलाशपुष्पसंकाशं तारकाग्रहमस्तकम् ।

रौद्रं रौद्रात्मकं घोरं तं केतुं प्रणमाम्यहम् ॥ ९॥



फलश्रुति :

इति व्यासमुखोद्गीतं यः पठेत्सुसमाहितः ।

दिवा वा यदि वा रात्रौ विघ्नशान्तिर्भविष्यति ॥ १०॥



नरनारीनृपाणां च भवेद्दुःस्वप्ननाशनम् ।

ऐश्वर्यमतुलं तेषामारोग्यं पुष्टिवर्धनम् ॥



ग्रह:

ग्रहनक्षत्रजाः पीडास्तस्कराग्निसमुद्भवाः ।

ताः सर्वाः प्रशमं यान्ति व्यासो ब्रूते न संशयः ॥



संशय:

॥ इति श्रीव्यासविरचितं नवग्रहस्तोत्रं सम्पूर्णम् ॥
जपाकुसुम संकाशं काश्यपेयं महद्युतिं ।

तमोरिसर्व पापघ्नं प्रणतोस्मि दिवाकरं ॥



दधिशंख तुषाराभं क्षीरोदार्णव संभवं ।

नमामि शशिनं सोंमं शंभोर्मुकुट भूषणं ॥



धरणीगर्भ संभूतं विद्युत्कांतीं समप्रभं ।

कुमारं शक्तिहस्तंच मंगलं प्रणमाम्यहं ॥



प्रियंगुकलिका शामं रूपेणा प्रतिमं बुधं ।

सौम्यं सौम्य गुणपेतं तं बुधं प्रणमाम्यहं ॥



देवानांच ऋषिणांच गुरुंकांचन सन्निभं ।

बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिं ॥



हिमकुंद मृणालाभं दैत्यानां परमं गुरूं ।

सर्वशास्त्र प्रवक्तारं भार्गवं प्रणमाम्यहं ॥



नीलांजन समाभासं रविपुत्रं यमाग्रजं ।

छायामार्तंड संभूतं तं नमामि शनैश्वरं ॥



अर्धकायं महावीर्यं चंद्रादित्य विमर्दनं ।

सिंहिका गर्भसंभूतं तं राहूं प्रणमाम्यहं ॥



पलाशपुष्प संकाशं तारका ग्रह मस्तकं ।

रौद्रं रौद्रात्मकं घोरं तं केतुं प्रणमाम्यहं ॥



इति व्यासमुखोदगीतं य पठेत सुसमाहितं ।

दिवा वा यदि वा रात्रौ विघ्नशांतिर्भविष्यति ॥



नर, नारी, नृपाणांच भवेत् दु:स्वप्न नाशनं ।

ऐश्वर्यंमतुलं तेषां आरोग्यं पुष्टिवर्धनं ॥



नक्षत्रजा पीडास्तस्कराग्नि समुद्भवा ।

ताः सर्वाः प्रशमं यान्ति व्यासो ब्रूते न संशयः ॥



॥ इति श्री व्यासविरचित आदित्यादि नवग्रह स्तोत्रं संपूर्णं ॥