नवग्रहस्तोत्र (Navagrah Astotra)

रवि:

जपाकुसुमसंकाशं काश्यपेयं महाद्युतिम् ।

तमोऽरिं सर्वपापघ्नं प्रणतोऽस्मि दिवाकरम् ॥ १॥



चंद्र:

दधिशङ्खतुषाराभं क्षीरोदार्णवसंभवम् ।

नमामि शशिनं सोमं शम्भोर्मुकुटभूषणम् ॥ २॥



मंगळ:

धरणीगर्भसंभूतं विद्युत्कान्तिसमप्रभम् ।

कुमारं शक्तिहस्तं तं मङ्गलं प्रणमाम्यहम् ॥ ३॥



बुध:

प्रियङ्गुकलिकाश्यामं रूपेणाप्रतिमं बुधम् ।

सौम्यं सौम्यगुणोपेतं तं बुधं प्रणमाम्यहम् ॥ ४॥



गुरु:

देवानांच ऋषिणांच गुरुंकांचन सन्निभं ।

बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिं ॥ ५॥



शुक्र:

हिमकुन्दमृणालाभं दैत्यानां परमं गुरुम् ।

सर्वशास्त्रप्रवक्तारं भार्गवं प्रणमाम्यहम् ॥ ६॥



शनि:

नीलांजनसमाभासं रविपुत्रं यमाग्रजम् ।

छायामार्तण्डसंभूतं तं नमामि शनैश्चरम् ॥ ७॥



राहू:

अर्धकायं महावीर्यं चन्द्रादित्यविमर्दनम् ।

सिंहिकागर्भसंभूतं तं राहुं प्रणमाम्यहम् ॥ ८॥



केतु:

पलाशपुष्पसंकाशं तारकाग्रहमस्तकम् ।

रौद्रं रौद्रात्मकं घोरं तं केतुं प्रणमाम्यहम् ॥ ९॥



फलश्रुति :

इति व्यासमुखोद्गीतं यः पठेत्सुसमाहितः ।

दिवा वा यदि वा रात्रौ विघ्नशान्तिर्भविष्यति ॥ १०॥



नरनारीनृपाणां च भवेद्दुःस्वप्ननाशनम् ।

ऐश्वर्यमतुलं तेषामारोग्यं पुष्टिवर्धनम् ॥



ग्रह:

ग्रहनक्षत्रजाः पीडास्तस्कराग्निसमुद्भवाः ।

ताः सर्वाः प्रशमं यान्ति व्यासो ब्रूते न संशयः ॥



संशय:

॥ इति श्रीव्यासविरचितं नवग्रहस्तोत्रं सम्पूर्णम् ॥
जपाकुसुम संकाशं काश्यपेयं महद्युतिं ।

तमोरिसर्व पापघ्नं प्रणतोस्मि दिवाकरं ॥



दधिशंख तुषाराभं क्षीरोदार्णव संभवं ।

नमामि शशिनं सोंमं शंभोर्मुकुट भूषणं ॥



धरणीगर्भ संभूतं विद्युत्कांतीं समप्रभं ।

कुमारं शक्तिहस्तंच मंगलं प्रणमाम्यहं ॥



प्रियंगुकलिका शामं रूपेणा प्रतिमं बुधं ।

सौम्यं सौम्य गुणपेतं तं बुधं प्रणमाम्यहं ॥



देवानांच ऋषिणांच गुरुंकांचन सन्निभं ।

बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिं ॥



हिमकुंद मृणालाभं दैत्यानां परमं गुरूं ।

सर्वशास्त्र प्रवक्तारं भार्गवं प्रणमाम्यहं ॥



नीलांजन समाभासं रविपुत्रं यमाग्रजं ।

छायामार्तंड संभूतं तं नमामि शनैश्वरं ॥



अर्धकायं महावीर्यं चंद्रादित्य विमर्दनं ।

सिंहिका गर्भसंभूतं तं राहूं प्रणमाम्यहं ॥



पलाशपुष्प संकाशं तारका ग्रह मस्तकं ।

रौद्रं रौद्रात्मकं घोरं तं केतुं प्रणमाम्यहं ॥



इति व्यासमुखोदगीतं य पठेत सुसमाहितं ।

दिवा वा यदि वा रात्रौ विघ्नशांतिर्भविष्यति ॥



नर, नारी, नृपाणांच भवेत् दु:स्वप्न नाशनं ।

ऐश्वर्यंमतुलं तेषां आरोग्यं पुष्टिवर्धनं ॥



नक्षत्रजा पीडास्तस्कराग्नि समुद्भवा ।

ताः सर्वाः प्रशमं यान्ति व्यासो ब्रूते न संशयः ॥



॥ इति श्री व्यासविरचित आदित्यादि नवग्रह स्तोत्रं संपूर्णं ॥

जानकी नाथ सहाय करें.. (Janaki Nath Sahay Kare)

तेरे पूजन को भगवान, बना मन मंदिर आलीशान: भजन (Tere Pujan Ko Bhagwan)

गोविन्द जय-जय, गोपाल जय-जय (Govind Jai Jai, Gopal Jai Jai)

दूसरों का दुखड़ा दूर करने वाले: भजन (Doosron Ka Dukhda Door Karne Wale)

भजन: श्री राम जानकी बैठे हैं मेरे सीने में! (Shri Ram Janki Baithe Hain Mere Seene Me Bhajan)

कामिका एकादशी व्रत कथा! (Kamika Ekadashi Vrat Katha)

करती हूँ तुम्हारा व्रत मैं - माँ संतोषी भजन (Karti Hu Tumhara Vrat Main)

तेरे द्वार खड़ा भगवान, भक्त भर..: भजन (Tere Dwaar Khada Bhagawan Bhagat Bhar De Re Jholi)

श्री राधे गोविंदा, मन भज ले हरी का प्यारा नाम है। (Shri Radhe Govinda Man Bhaj Le Hari Ka Pyara Naam Hai)

सुबह सुबह ले शिव का नाम: भजन (Subah Subah Le Shiv Ka Naam)

करो हरी का भजन प्यारे, उमरिया बीती जाती हे (Karo Hari Ka Bhajan Pyare, Umariya Beeti Jati Hai)

आरती: जय जय तुलसी माता (Aarti: Jai Jai Tulsi Mata)