श्री हनुमान अष्टोत्तर-शतनाम-नामावली (Shri Hanuman Ashtottara-Shatnam Namavali)

श्री हनुमान के 108 नाम मंत्र सुंदरकांड पाठ, हनुमान जन्मोत्सव, मंगलवार व्रत, शनिवार पूजा और बूढ़े मंगलवार में प्रमुखता से पाठ किया जाता है।



ॐ आञ्जनेयाय नमः ।

ॐ महावीराय नमः ।

ॐ हनूमते नमः ।

ॐ मारुतात्मजाय नमः ।

ॐ तत्वज्ञानप्रदाय नमः ।

ॐ सीतादेविमुद्राप्रदायकाय नमः ।

ॐ अशोकवनकाच्छेत्रे नमः ।

ॐ सर्वमायाविभंजनाय नमः ।

ॐ सर्वबन्धविमोक्त्रे नमः ।

ॐ रक्षोविध्वंसकारकाय नमः । 10



ॐ परविद्या परिहाराय नमः ।

ॐ परशौर्य विनाशनाय नमः ।

ॐ परमन्त्र निराकर्त्रे नमः ।

ॐ परयन्त्र प्रभेदकाय नमः ।

ॐ सर्वग्रह विनाशिने नमः ।

ॐ भीमसेन सहायकृथे नमः ।

ॐ सर्वदुखः हराय नमः ।

ॐ सर्वलोकचारिणे नमः ।

ॐ मनोजवाय नमः ।

ॐ पारिजात द्रुमूलस्थाय नमः । 20



ॐ सर्वमन्त्र स्वरूपवते नमः ।

ॐ सर्वतन्त्र स्वरूपिणे नमः ।

ॐ सर्वयन्त्रात्मकाय नमः ।

ॐ कपीश्वराय नमः ।

ॐ महाकायाय नमः ।

ॐ सर्वरोगहराय नमः ।

ॐ प्रभवे नमः ।

ॐ बल सिद्धिकराय नमः ।

ॐ सर्वविद्या सम्पत्तिप्रदायकाय नमः ।

ॐ कपिसेनानायकाय नमः । 30



ॐ भविष्यथ्चतुराननाय नमः ।

ॐ कुमार ब्रह्मचारिणे नमः ।

ॐ रत्नकुण्डल दीप्तिमते नमः ।

ॐ चञ्चलद्वाल सन्नद्धलम्बमान शिखोज्वलाय नमः ।

ॐ गन्धर्व विद्यातत्वज्ञाय नमः ।

ॐ महाबल पराक्रमाय नमः ।

ॐ काराग्रह विमोक्त्रे नमः ।

ॐ शृन्खला बन्धमोचकाय नमः ।

ॐ सागरोत्तारकाय नमः ।

ॐ प्राज्ञाय नमः । 40



ॐ रामदूताय नमः ।

ॐ प्रतापवते नमः ।

ॐ वानराय नमः ।

ॐ केसरीसुताय नमः ।

ॐ सीताशोक निवारकाय नमः ।

ॐ अन्जनागर्भ सम्भूताय नमः ।

ॐ बालार्कसद्रशाननाय नमः ।

ॐ विभीषण प्रियकराय नमः ।

ॐ दशग्रीव कुलान्तकाय नमः ।

ॐ लक्ष्मणप्राणदात्रे नमः । 50



ॐ वज्रकायाय नमः ।

ॐ महाद्युथये नमः ।

ॐ चिरञ्जीविने नमः ।

ॐ रामभक्ताय नमः ।

ॐ दैत्यकार्य विघातकाय नमः

ॐ अक्षहन्त्रे नमः ।

ॐ काञ्चनाभाय नमः ।

ॐ पञ्चवक्त्राय नमः ।

ॐ महातपसे नमः ।

ॐ लन्किनी भञ्जनाय नमः । 60



ॐ श्रीमते नमः ।

ॐ सिंहिकाप्राण भञ्जनाय नमः ।

ॐ गन्धमादन शैलस्थाय नमः ।

ॐ लङ्कापुर विदायकाय नमः ।

ॐ सुग्रीव सचिवाय नमः ।

ॐ धीराय नमः ।

ॐ शूराय नमः ।

ॐ दैत्यकुलान्तकाय नमः ।

ॐ सुरार्चिताय नमः ।

ॐ महातेजसे नमः । 70



ॐ रामचूडामणिप्रदायकाय नमः ।

ॐ कामरूपिणे नमः ।

ॐ पिङ्गलाक्षाय नमः ।

ॐ वार्धिमैनाक पूजिताय नमः ।

ॐ कबळीकृत मार्ताण्डमण्डलाय नमः ।

ॐ विजितेन्द्रियाय नमः ।

ॐ रामसुग्रीव सन्धात्रे नमः ।

ॐ महारावण मर्धनाय नमः ।

ॐ स्फटिकाभाय नमः ।

ॐ वागधीशाय नमः । 80



ॐ नवव्याकृतपण्डिताय नमः ।

ॐ चतुर्बाहवे नमः ।

ॐ दीनबन्धुराय नमः ।

ॐ मायात्मने नमः ।

ॐ भक्तवत्सलाय नमः ।

ॐ संजीवननगायार्था नमः ।

ॐ सुचये नमः ।

ॐ वाग्मिने नमः ।

ॐ दृढव्रताय नमः ।

ॐ कालनेमि प्रमथनाय नमः । 90



ॐ हरिमर्कट मर्कटाय नमः ।

ॐ दान्ताय नमः ।

ॐ शान्ताय नमः ।

ॐ प्रसन्नात्मने नमः ।

ॐ शतकन्टमुदापहर्त्रे नमः ।

ॐ योगिने नमः ।

ॐ रामकथा लोलाय नमः ।

ॐ सीतान्वेषण पण्डिताय नमः ।

ॐ वज्रद्रनुष्टाय नमः ।

ॐ वज्रनखाय नमः । 100



ॐ रुद्र वीर्य समुद्भवाय नमः ।

ॐ इन्द्रजित्प्रहितामोघब्रह्मास्त्र विनिवारकाय नमः ।

ॐ पार्थ ध्वजाग्रसंवासिने नमः ।

ॐ शरपञ्जर भेदकाय नमः ।

ॐ दशबाहवे नमः ।

ॐ लोकपूज्याय नमः ।

ॐ जाम्बवत्प्रीतिवर्धनाय नमः ।

ॐ सीतासमेत श्रीरामपाद सेवदुरन्धराय नमः । 108



॥ इति श्रीहनुमानष्टोत्तरशतनामावलिः सम्पूर्णा ॥