सौराष्ट्रे सोमनाथं - द्वादश ज्योतिर्लिंग: मंत्र (Saurashtre Somanathan - Dwadas Jyotirlingani)

सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम् ।

उज्जयिन्यां महाकालम्ॐकारममलेश्वरम् ॥१॥




परल्यां वैद्यनाथं च डाकिन्यां भीमाशंकरम् ।


सेतुबंधे तु रामेशं नागेशं दारुकावने
॥२॥



वाराणस्यां तु विश्वेशं त्र्यंबकं गौतमीतटे ।

हिमालये तु केदारम् घुश्मेशं च शिवालये ॥३॥




एतानि ज्योतिर्लिङ्गानि सायं प्रातः पठेन्नरः ।


सप्तजन्मकृतं पापं स्मरणेन विनश्यति
॥४॥

श्री हनुमान अष्टोत्तर-शतनाम-नामावली (Shri Hanuman Ashtottara-Shatnam Namavali)

मेरी झोपड़ी के भाग, आज खुल जाएंगे: भजन (Meri Jhopdi Ke Bhag Aaj Khul Jayenge)

भगवान शिव शतनाम-नामावली स्तोत्रम्! (Shri Shiv Stotram Sat Namavali)

पुरुषोत्तम मास माहात्म्य कथा: अध्याय 9 (Purushottam Mas Mahatmya Katha: Adhyaya 9)

तू शब्दों का दास रे जोगी: भजन (Tu Sabdon Ka Das Re Jogi)

आदियोगी - दूर उस आकाश की गहराइयों में (Adiyogi The Source Of Yoga)

जिसको नही है बोध, तो गुरु ज्ञान क्या करे (Jisko Nahi Hai Bodh Guru Gyan Kya Kare)

पुरुषोत्तम मास माहात्म्य कथा: अध्याय 30 (Purushottam Mas Mahatmya Katha: Adhyaya 30)

चित्रगुप्त की कथा - यम द्वितीया (Chitragupt Ji Ki Katha - Yam Dwitiya)

मन मेरा मंदिर, शिव मेरी पूजा: भजन (Man Mera Mandir Shiv Meri Pooja)

कैलाश के निवासी नमो बार बार हूँ (Kailash Ke Nivasi Namo Bar Bar Hoon)

मंत्र: ॐ सर्वे भवन्तु सुखिनः। (Om Sarve Bhavantu Sukhinaha)