माँ तुलसी अष्टोत्तर-शतनाम-नामावली (Tulsi Ashtottara Shatnam Namavali)

॥ श्रीतुलसी अष्टोत्तरशतनामावली ॥



ॐ श्री तुलस्यै नमः ।

ॐ नन्दिन्यै नमः ।

ॐ देव्यै नमः ।

ॐ शिखिन्यै नमः ।

ॐ धारिण्यै नमः ।

ॐ धात्र्यै नमः ।

ॐ सावित्र्यै नमः ।

ॐ सत्यसन्धायै नमः ।

ॐ कालहारिण्यै नमः ।

ॐ गौर्यै नमः॥ १० ॥



ॐ देवगीतायै नमः ।

ॐ द्रवीयस्यै नमः ।

ॐ पद्मिन्यै नमः ।

ॐ सीतायै नमः ।

ॐ रुक्मिण्यै नमः ।

ॐ प्रियभूषणायै नमः ।

ॐ श्रेयस्यै नमः ।

ॐ श्रीमत्यै नमः ।

ॐ मान्यायै नमः ।

ॐ गौर्यै नमः ॥ २० ॥



ॐ गौतमार्चितायै नमः ।

ॐ त्रेतायै नमः ।

ॐ त्रिपथगायै नमः ।

ॐ त्रिपादायै नमः ।

ॐ त्रैमूर्त्यै नमः ।

ॐ जगत्रयायै नमः ।

ॐ त्रासिन्यै नमः ।

ॐ गात्रायै नमः ।

ॐ गात्रियायै नमः ।

ॐ गर्भवारिण्यै नमः ॥ ३० ॥



ॐ शोभनायै नमः ।

ॐ समायै नमः ।

ॐ द्विरदायै नमः ।

ॐ आराद्यै नमः ।

ॐ यज्ञविद्यायै नमः ।

ॐ महाविद्यायै नमः ।

ॐ गुह्यविद्यायै नमः ।

ॐ कामाक्ष्यै नमः ।

ॐ कुलायै नमः ।

ॐ श्रीयै नमः ॥ ४० ॥



ॐ भूम्यै नमः ।

ॐ भवित्र्यै नमः ।

ॐ सावित्र्यै नमः ।

ॐ सरवेदविदाम्वरायै नमः ।

ॐ शंखिन्यै नमः ।

ॐ चक्रिण्यै नमः ।

ॐ चारिण्यै नमः ।

ॐ चपलेक्षणायै नमः ।

ॐ पीताम्बरायै नमः ।

ॐ प्रोत सोमायै नमः ॥ ५० ॥



ॐ सौरसायै नमः ।

ॐ अक्षिण्यै नमः ।

ॐ अम्बायै नमः ।

ॐ सरस्वत्यै नमः ।

ॐ संश्रयायै नमः ।

ॐ सर्व देवत्यै नमः ।

ॐ विश्वाश्रयायै नमः ।

ॐ सुगन्धिन्यै नमः ।

ॐ सुवासनायै नमः ।

ॐ वरदायै नमः ॥ ६० ॥



ॐ सुश्रोण्यै नमः ।

ॐ चन्द्रभागायै नमः ।

ॐ यमुनाप्रियायै नमः ।

ॐ कावेर्यै नमः ।

ॐ मणिकर्णिकायै नमः ।

ॐ अर्चिन्यै नमः ।

ॐ स्थायिन्यै नमः ।

ॐ दानप्रदायै नमः ।

ॐ धनवत्यै नमः ।

ॐ सोच्यमानसायै नमः ॥ ७० ॥



ॐ शुचिन्यै नमः ।

ॐ श्रेयस्यै नमः ।

ॐ प्रीतिचिन्तेक्षण्यै नमः ।

ॐ विभूत्यै नमः ।

ॐ आकृत्यै नमः ।

ॐ आविर्भूत्यै नमः ।

ॐ प्रभाविन्यै नमः ।

ॐ गन्धिन्यै नमः ।

ॐ स्वर्गिन्यै नमः ।

ॐ गदायै नमः ॥ ८० ॥



ॐ वेद्यायै नमः ।

ॐ प्रभायै नमः ।

ॐ सारस्यै नमः ।

ॐ सरसिवासायै नमः ।

ॐ सरस्वत्यै नमः ।

ॐ शरावत्यै नमः ।

ॐ रसिन्यै नमः ।

ॐ काळिन्यै नमः ।

ॐ श्रेयोवत्यै नमः ।

ॐ यामायै नमः ॥ ९० ॥



ॐ ब्रह्मप्रियायै नमः ।

ॐ श्यामसुन्दरायै नमः ।

ॐ रत्नरूपिण्यै नमः ।

ॐ शमनिधिन्यै नमः ।

ॐ शतानन्दायै नमः ।

ॐ शतद्युतये नमः ।

ॐ शितिकण्ठायै नमः ।

ॐ प्रयायै नमः ।

ॐ धात्र्यै नमः ।

ॐ श्री वृन्दावन्यै नमः ॥ १०० ॥



ॐ कृष्णायै नमः ।

ॐ भक्तवत्सलायै नमः ।

ॐ गोपिकाक्रीडायै नमः ।

ॐ हरायै नमः ।

ॐ अमृतरूपिण्यै नमः ।

ॐ भूम्यै नमः ।

ॐ श्री कृष्णकान्तायै नमः ।

ॐ श्री तुलस्यै नमः ॥

मुकुट सिर मोर का, मेरे चित चोर का: भजन (Mukut Sir Mor Ka, Mere Chit Chor Ka)

भजन: मेरो कान्हा गुलाब को फूल (Mero Kanha Gulab Ko Phool)

श्री शङ्कराचार्य कृतं - अर्धनारीनटेश्वर स्तोत्र॥ (Ardhnarishwar Stotram)

जग में सुन्दर है दो नाम... (Jag Main Sundar Hain Do Naam)

श्री बालाजी आरती, ॐ जय हनुमत वीरा (Shri Balaji Ki Aarti, Om Jai Hanumat Veera)

दीप प्रज्वलन मंत्र: शुभं करोति कल्याणम् आरोग्यम् (Deep Prajwalan Mantra: Shubham Karoti Kalyanam Aarogyam)

कभी फुर्सत हो तो जगदम्बे! (Kabhi Fursat Ho To Jagdambe)

महा शिवरात्रि पूजन पौराणिक व्रत कथा (Maha Shivaratri Pujan Pauranik Vrat Katha)

भजन: पायो जी मैंने राम रतन धन पायो। (Bhajan: Piyo Ji Maine Ram Ratan Dhan Payo)

माँ दुर्गा देव्यापराध क्षमा प्रार्थना स्तोत्रं! (Maa Durga Kshama Prarthna Stotram)

पुरुषोत्तम मास माहात्म्य कथा: अध्याय 19 (Purushottam Mas Mahatmya Katha: Adhyaya 19)

भजन: दुनिया बनाने वाले महिमा तेरी निराली। (Bhajan: Duniya Banane Wale Mahima Teri Nirali)